2024-05-09

(उकौ॰)

आषाढः-04-02 ,वृषभः-कृत्तिका🌛🌌 , मेषः-अपभरणी-01-26🌞🌌 , माधवः-02-20🌞🪐 , गुरुः

  • Indian civil date: 1946-02-19, Islamic: 1445-11-01 Ḏū al-Qaʿdah, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►06:21; शुक्ल-द्वितीया►28:18!; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►11:54; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शोभनः►14:38; अतिगण्डः►
  • २|🌛-🌞|करणम् — बवम्►06:21; बालवम्►17:16; कौलवम्►28:18!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - गुरुः (-7.12° → -6.39°), शुक्रः (7.14° → 6.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.17° → 26.19°), शनिः (61.58° → 62.47°), मङ्गलः (42.45° → 42.65°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मीनः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:16🌞-18:32🌇
चन्द्रः ⬆06:46 ⬇19:58
शनिः ⬇14:17 ⬆02:25*
गुरुः ⬆06:26 ⬇19:02
मङ्गलः ⬇15:36 ⬆03:30*
शुक्रः ⬇18:02 ⬆05:33*
बुधः ⬇16:42 ⬆04:25*
राहुः ⬇16:05 ⬆03:53*
केतुः ⬆16:05 ⬇03:53*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:59-07:33; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्