2024-05-12

(उकौ॰)

आषाढः-04-05 ,मिथुनम्-आर्द्रा🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , भानुः

  • Indian civil date: 1946-02-22, Islamic: 1445-11-04 Ḏū al-Qaʿdah, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:04!; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►10:25; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►08:31; शूलः►
  • २|🌛-🌞|करणम् — बवम्►13:58; बालवम्►26:04!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (6.34° → 6.08°), गुरुः (-4.93° → -4.20°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (64.26° → 65.15°), मङ्गलः (43.05° → 43.25°), बुधः (26.07° → 25.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:33🌇
चन्द्रः ⬆09:35 ⬇22:47
शनिः ⬇14:06 ⬆02:14*
गुरुः ⬆06:17 ⬇18:53
मङ्गलः ⬇15:33 ⬆03:26*
शुक्रः ⬇18:06 ⬆05:35*
बुधः ⬇16:43 ⬆04:24*
राहुः ⬇15:53 ⬆03:40*
केतुः ⬆15:53 ⬇03:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:59-18:33; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:59

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्