2024-05-13

(उकौ॰)

आषाढः-04-06 ,कर्कटः-पुनर्वसुः🌛🌌 , मेषः-कृत्तिका-01-30🌞🌌 , माधवः-02-24🌞🪐 , सोमः

  • Indian civil date: 1946-02-23, Islamic: 1445-11-05 Ḏū al-Qaʿdah, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►26:50!; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►11:22; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शूलः►07:38; गण्डः►
  • २|🌛-🌞|करणम् — कौलवम्►14:21; तैतिलम्►26:50!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-4.20° → -3.47°), शुक्रः (6.08° → 5.81°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (65.15° → 66.04°), मङ्गलः (43.25° → 43.45°), बुधः (25.94° → 25.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:33🌇
चन्द्रः ⬆10:30 ⬇23:35
शनिः ⬇14:03 ⬆02:10*
गुरुः ⬆06:14 ⬇18:50
मङ्गलः ⬇15:32 ⬆03:24*
शुक्रः ⬇18:08 ⬆05:36*
बुधः ⬇16:44 ⬆04:24*
राहुः ⬇15:48 ⬆03:36*
केतुः ⬆15:48 ⬇03:36*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:32-09:07; यमघण्टः—10:41-12:16; गुलिककालः—13:50-15:25

  • शूलम्—प्राची (►09:19); परिहारः–दधि