2024-05-14

(उकौ॰)

आषाढः-04-07 ,कर्कटः-पुष्यः🌛🌌 , वृषभः-कृत्तिका-02-01🌞🌌 , माधवः-02-25🌞🪐 , मङ्गलः

  • Indian civil date: 1946-02-24, Islamic: 1445-11-06 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►28:19!; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►17:37; वैशाखः►

  • 🌛+🌞योगः — गण्डः►07:22; वृद्धिः►
  • २|🌛-🌞|करणम् — गरजा►15:30; वणिजा►28:19!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.81° → 5.55°), गुरुः (-3.47° → -2.74°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.76° → 25.53°), मङ्गलः (43.45° → 43.66°), शनिः (66.04° → 66.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:16🌞-18:34🌇
चन्द्रः ⬆11:22 ⬇00:18*
शनिः ⬇13:59 ⬆02:06*
गुरुः ⬆06:11 ⬇18:47
मङ्गलः ⬇15:31 ⬆03:23*
शुक्रः ⬇18:09 ⬆05:36*
बुधः ⬇16:45 ⬆04:24*
राहुः ⬇15:44 ⬆03:32*
केतुः ⬆15:44 ⬇03:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:25-16:59; यमघण्टः—09:07-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्