2024-05-15

(उकौ॰)

आषाढः-04-08 ,कर्कटः-आश्रेषा🌛🌌 , वृषभः-कृत्तिका-02-02🌞🌌 , माधवः-02-26🌞🪐 , बुधः

  • Indian civil date: 1946-02-25, Islamic: 1445-11-07 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►15:23; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वृद्धिः►07:38; ध्रुवः►
  • २|🌛-🌞|करणम् — भद्रा►17:17; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.74° → -2.01°), शुक्रः (5.55° → 5.28°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.53° → 25.26°), शनिः (66.93° → 67.83°), मङ्गलः (43.66° → 43.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:16🌞-18:34🌇
चन्द्रः ⬆12:12 ⬇00:59*
शनिः ⬇13:55 ⬆02:03*
गुरुः ⬆06:08 ⬇18:44
मङ्गलः ⬇15:31 ⬆03:21*
शुक्रः ⬇18:10 ⬆05:37*
बुधः ⬇16:46 ⬆04:24*
राहुः ⬇15:40 ⬆03:28*
केतुः ⬆15:40 ⬇03:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:44; सायाह्नः-मु॰3—17:44-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:32-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्