2024-05-19

(उकौ॰)

आषाढः-04-12 ,कन्या-हस्तः🌛🌌 , वृषभः-कृत्तिका-02-06🌞🌌 , माधवः-02-30🌞🪐 , भानुः

  • Indian civil date: 1946-02-29, Islamic: 1445-11-11 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►13:50; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — हस्तः►27:14!; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वज्रम्►11:21; सिद्धिः►
  • २|🌛-🌞|करणम् — भद्रा►13:50; बवम्►26:57!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.48° → 4.21°), गुरुः (0.17° → 0.90°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (70.52° → 71.41°), मङ्गलः (44.46° → 44.67°), बुधः (24.20° → 23.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — मेषः►08:29; वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:35🌇
चन्द्रः ⬆15:16 ⬇03:25*
शनिः ⬇13:41 ⬆01:48*
गुरुः ⬇18:33 ⬆05:53*
मङ्गलः ⬇15:27 ⬆03:16*
शुक्रः ⬇18:16 ⬆05:40*
बुधः ⬇16:52 ⬆04:27*
राहुः ⬇15:24 ⬆03:12*
केतुः ⬆15:24 ⬇03:12*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:00-18:35; यमघण्टः—12:16-13:51; गुलिककालः—15:25-17:00

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्