2024-05-20

(उकौ॰)

आषाढः-04-13 ,कन्या-चित्रा🌛🌌 , वृषभः-कृत्तिका-02-07🌞🌌 , शुक्रः-03-01🌞🪐 , सोमः

  • Indian civil date: 1946-02-30, Islamic: 1445-11-12 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►15:59; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — चित्रा►29:44!; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►12:07; व्यतीपातः►
  • २|🌛-🌞|करणम् — बालवम्►15:59; कौलवम्►28:53!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (0.90° → 1.62°), शुक्रः (4.21° → 3.95°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.76° → 23.28°), शनिः (71.41° → 72.31°), मङ्गलः (44.67° → 44.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:35🌇
चन्द्रः ⬆16:02 ⬇04:04*
शनिः ⬇13:37 ⬆01:44*
गुरुः ⬇18:30 ⬆05:50*
मङ्गलः ⬇15:26 ⬆03:14*
शुक्रः ⬇18:17 ⬆05:41*
बुधः ⬇16:54 ⬆04:29*
राहुः ⬇15:19 ⬆03:08*
केतुः ⬆15:19 ⬇03:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:51-15:26

  • शूलम्—प्राची (►09:19); परिहारः–दधि