2024-05-21

(उकौ॰)

आषाढः-04-14 ,तुला-स्वाती🌛🌌 , वृषभः-कृत्तिका-02-08🌞🌌 , शुक्रः-03-02🌞🪐 , मङ्गलः

  • Indian civil date: 1946-02-31, Islamic: 1445-11-13 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►17:40; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — व्यतीपातः►12:32; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलम्►17:40; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - गुरुः (1.62° → 2.35°), शुक्रः (3.95° → 3.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.87° → 45.07°), शनिः (72.31° → 73.21°), बुधः (23.28° → 22.77°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:36🌇
चन्द्रः ⬆16:50 ⬇04:45*
शनिः ⬇13:33 ⬆01:40*
गुरुः ⬇18:27 ⬆05:47*
मङ्गलः ⬇15:25 ⬆03:13*
शुक्रः ⬇18:19 ⬆05:42*
बुधः ⬇16:56 ⬆04:30*
राहुः ⬇15:15 ⬆03:03*
केतुः ⬆15:15 ⬇03:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—15:26-17:01; यमघण्टः—09:06-10:41; गुलिककालः—12:16-13:51

  • शूलम्—उदीची (►11:00); परिहारः–क्षीरम्