2024-05-22

(उकौ॰)

आषाढः-04-15 ,तुला-स्वाती🌛🌌 , वृषभः-कृत्तिका-02-09🌞🌌 , शुक्रः-03-03🌞🪐 , बुधः

  • Indian civil date: 1946-03-01, Islamic: 1445-11-14 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►18:48; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — स्वाती►07:45; विशाखा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वरीयान्►12:34; परिघः►
  • २|🌛-🌞|करणम् — गरजा►06:18; वणिजा►18:48; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - गुरुः (2.35° → 3.08°), शुक्रः (3.68° → 3.41°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (73.21° → 74.11°), बुधः (22.77° → 22.21°), मङ्गलः (45.07° → 45.27°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:36🌇
चन्द्रः ⬆17:41 ⬇05:29*
शनिः ⬇13:30 ⬆01:37*
गुरुः ⬇18:24 ⬆05:44*
मङ्गलः ⬇15:25 ⬆03:12*
शुक्रः ⬇18:20 ⬆05:42*
बुधः ⬇16:59 ⬆04:32*
राहुः ⬇15:11 ⬆02:59*
केतुः ⬆15:11 ⬇02:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:36-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:23-15:13; सायाह्नः-मु॰2—16:55-17:45; सायाह्नः-मु॰3—17:45-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—12:16-13:51; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्