2024-05-25

(उकौ॰)

आषाढः-04-18 ,वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-रोहिणी-02-12🌞🌌 , शुक्रः-03-06🌞🪐 , शनिः

  • Indian civil date: 1946-03-04, Islamic: 1445-11-17 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:58; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►10:34; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►10:04; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:15; गरजा►18:58; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - गुरुः (4.53° → 5.25°), शुक्रः (2.87° → 2.60°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (20.98° → 20.30°), शनिः (75.92° → 76.82°), मङ्गलः (45.68° → 45.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬇07:10 ⬆20:26
शनिः ⬇13:19 ⬆01:25*
गुरुः ⬇18:15 ⬆05:35*
मङ्गलः ⬇15:22 ⬆03:08*
शुक्रः ⬇18:25 ⬆05:45*
बुधः ⬇17:07 ⬆04:37*
राहुः ⬇14:59 ⬆02:47*
केतुः ⬆14:59 ⬇02:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—09:06-10:41; यमघण्टः—13:51-15:26; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि