2024-05-26

(उकौ॰)

आषाढः-04-19 ,धनुः-मूला🌛🌌 , वृषभः-रोहिणी-02-13🌞🌌 , शुक्रः-03-07🌞🪐 , भानुः

  • Indian civil date: 1946-03-05, Islamic: 1445-11-18 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►18:06; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मूला►10:34; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — साध्यः►08:28; शुभः►
  • २|🌛-🌞|करणम् — वणिजा►06:35; भद्रा►18:06; बवम्►29:32!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.60° → 2.33°), गुरुः (5.25° → 5.98°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (45.89° → 46.09°), बुधः (20.30° → 19.59°), शनिः (76.82° → 77.73°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬇08:06 ⬆21:22
शनिः ⬇13:15 ⬆01:22*
गुरुः ⬇18:12 ⬆05:32*
मङ्गलः ⬇15:21 ⬆03:06*
शुक्रः ⬇18:26 ⬆05:46*
बुधः ⬇17:10 ⬆04:39*
राहुः ⬇14:55 ⬆02:43*
केतुः ⬆14:55 ⬇02:43*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:55-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:08-01:24

  • राहुकालः—17:02-18:37; यमघण्टः—12:16-13:51; गुलिककालः—15:27-17:02

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्