2024-05-27

(उकौ॰)

आषाढः-04-20 ,धनुः-पूर्वाषाढा🌛🌌 , वृषभः-रोहिणी-02-14🌞🌌 , शुक्रः-03-08🌞🪐 , सोमः

  • Indian civil date: 1946-03-06, Islamic: 1445-11-19 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►16:54; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►10:12; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शुभः►06:34; शुक्लः►28:25!; ब्राह्मः►
  • २|🌛-🌞|करणम् — बालवम्►16:54; कौलवम्►28:11!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.33° → 2.06°), गुरुः (5.98° → 6.70°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (46.09° → 46.30°), शनिः (77.73° → 78.63°), बुधः (19.59° → 18.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:16🌞-18:37🌇
चन्द्रः ⬇09:04 ⬆22:16
शनिः ⬇13:11 ⬆01:18*
गुरुः ⬇18:09 ⬆05:29*
मङ्गलः ⬇15:20 ⬆03:05*
शुक्रः ⬇18:28 ⬆05:47*
बुधः ⬇17:13 ⬆04:42*
राहुः ⬇14:50 ⬆02:39*
केतुः ⬆14:50 ⬇02:39*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:16; गुलिककालः—13:52-15:27

  • शूलम्—प्राची (►09:19); परिहारः–दधि