2024-05-29

(उकौ॰)

आषाढः-04-22 ,मकरः-श्रवणः🌛🌌 , वृषभः-रोहिणी-02-16🌞🌌 , शुक्रः-03-10🌞🪐 , बुधः

  • Indian civil date: 1946-03-08, Islamic: 1445-11-21 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►13:40; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►08:37; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — माहेन्द्रः►23:31; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजा►13:40; भद्रा►24:43!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (7.43° → 8.15°), शुक्रः (1.79° → 1.52°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (18.05° → 17.22°), शनिः (79.54° → 80.45°), मङ्गलः (46.50° → 46.71°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:38🌇
चन्द्रः ⬇11:01 ⬆23:55
शनिः ⬇13:04 ⬆01:10*
गुरुः ⬇18:04 ⬆05:23*
मङ्गलः ⬇15:19 ⬆03:02*
शुक्रः ⬇18:31 ⬆05:49*
बुधः ⬇17:20 ⬆04:47*
राहुः ⬇14:42 ⬆02:31*
केतुः ⬆14:42 ⬇02:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—12:17-13:52; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्