2024-05-30

(उकौ॰)

आषाढः-04-23 ,कुम्भः-श्रविष्ठा🌛🌌 , वृषभः-रोहिणी-02-17🌞🌌 , शुक्रः-03-11🌞🪐 , गुरुः

  • Indian civil date: 1946-03-09, Islamic: 1445-11-22 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►11:44; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►07:30; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वैधृतिः►20:50; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवम्►11:44; बालवम्►22:42; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.52° → 1.25°), गुरुः (8.15° → 8.87°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.22° → 16.35°), शनिः (80.45° → 81.36°), मङ्गलः (46.71° → 46.92°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:38🌇
चन्द्रः ⬇11:58 ⬆00:41*
शनिः ⬇13:00 ⬆01:07*
गुरुः ⬇18:01 ⬆05:20*
मङ्गलः ⬇15:18 ⬆03:01*
शुक्रः ⬇18:32 ⬆05:50*
बुधः ⬇17:24 ⬆04:50*
राहुः ⬇14:38 ⬆02:26*
केतुः ⬆14:38 ⬇02:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—13:52-15:28; यमघण्टः—05:55-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्