2024-05-31

(उकौ॰)

आषाढः-04-24 ,कुम्भः-शतभिषक्🌛🌌 , वृषभः-रोहिणी-02-18🌞🌌 , शुक्रः-03-12🌞🪐 , शुक्रः

  • Indian civil date: 1946-03-10, Islamic: 1445-11-23 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►09:38; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►06:12; पूर्वप्रोष्ठपदा►28:46!; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — विष्कम्भः►18:02; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवम्►09:38; तैतिलम्►20:32; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (8.87° → 9.60°), शुक्रः (1.25° → 0.98°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (46.92° → 47.12°), शनिः (81.36° → 82.27°), बुधः (16.35° → 15.44°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►. शुक्र — वृषभः►. बुध — मेषः►12:05; वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬇12:54 ⬆01:25*
शनिः ⬇12:56 ⬆01:03*
गुरुः ⬇17:58 ⬆05:17*
मङ्गलः ⬇15:17 ⬆02:59*
शुक्रः ⬇18:34 ⬆05:51*
बुधः ⬇17:28 ⬆04:54*
राहुः ⬇14:34 ⬆02:22*
केतुः ⬆14:34 ⬇02:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—10:42-12:17; यमघण्टः—15:28-17:03; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्