2024-06-01

(उकौ॰)

आषाढः-04-25 ,मीनः-उत्तरप्रोष्ठपदा🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , शनिः

  • Indian civil date: 1946-03-11, Islamic: 1445-11-24 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►07:24; कृष्ण-दशमी►29:04!; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►27:14!; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — प्रीतिः►15:07; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरजा►07:24; वणिजा►18:15; भद्रा►29:04!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (9.60° → 10.32°), शुक्रः (0.98° → 0.71°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (82.27° → 83.18°), मङ्गलः (47.12° → 47.33°), बुधः (15.44° → 14.50°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मीनः►15:13; मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬇13:50 ⬆02:10*
शनिः ⬇12:53 ⬆00:59*
गुरुः ⬇17:55 ⬆05:14*
मङ्गलः ⬇15:16 ⬆02:58*
शुक्रः ⬇18:35 ⬆05:52*
बुधः ⬇17:33 ⬆04:57*
राहुः ⬇14:30 ⬆02:18*
केतुः ⬆14:30 ⬇02:18*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:03; सायाह्नः—18:39-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—09:06-10:42; यमघण्टः—13:53-15:28; गुलिककालः—05:55-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि