2024-06-03

(उकौ॰)

आषाढः-04-27 ,मेषः-अश्विनी🌛🌌 , वृषभः-रोहिणी-02-21🌞🌌 , शुक्रः-03-15🌞🪐 , सोमः

  • Indian civil date: 1946-03-13, Islamic: 1445-11-26 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:18!; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►24:03!; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सौभाग्यः►09:08; शोभनः►
  • २|🌛-🌞|करणम् — कौलवम्►13:29; तैतिलम्►24:18!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.44° → 0.17°), बुधः (13.52° → 12.51°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (84.10° → 85.01°), मङ्गलः (47.54° → 47.75°), गुरुः (11.05° → 11.77°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:55-12:17🌞-18:39🌇
चन्द्रः ⬇15:43 ⬆03:43*
शनिः ⬇12:45 ⬆00:51*
गुरुः ⬇17:49 ⬆05:08*
मङ्गलः ⬇15:14 ⬆02:55*
शुक्रः ⬇18:38 ⬆05:55*
बुधः ⬇17:42 ⬆05:04*
राहुः ⬇14:21 ⬆02:10*
केतुः ⬆14:21 ⬇02:10*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:53-15:28

  • शूलम्—प्राची (►09:19); परिहारः–दधि