2024-06-05

(उकौ॰)

आषाढः-04-29 ,वृषभः-कृत्तिका🌛🌌 , वृषभः-रोहिणी-02-23🌞🌌 , शुक्रः-03-17🌞🪐 , बुधः

  • Indian civil date: 1946-03-15, Islamic: 1445-11-28 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः (≈शुचिः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:55; अमावास्या►
  • 🌌🌛नक्षत्रम् — कृत्तिका►21:15; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सुकर्म►24:32!; धृतिः►
  • २|🌛-🌞|करणम् — भद्रा►08:56; शकुनिः►19:55; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.46° → 10.37°), शुक्रः (-0.10° → -0.37°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (47.96° → 48.17°), गुरुः (12.50° → 13.22°), शनिः (85.93° → 86.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:40🌇
चन्द्रः ⬇17:42 ⬆05:27*
शनिः ⬇12:38 ⬆00:44*
गुरुः ⬇17:43 ⬆05:02*
मङ्गलः ⬇15:13 ⬆02:52*
शुक्रः ⬆05:56 ⬇18:41
बुधः ⬇17:52 ⬆05:13*
राहुः ⬇14:13 ⬆02:02*
केतुः ⬆14:13 ⬇02:02*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—12:18-13:53; यमघण्टः—07:31-09:07; गुलिककालः—10:42-12:18

  • शूलम्—उदीची (►12:43); परिहारः–क्षीरम्