2024-06-07

(उकौ॰)

श्रावणः-05-01 ,वृषभः-मृगशीर्षम्🌛🌌 , वृषभः-रोहिणी-02-25🌞🌌 , शुक्रः-03-19🌞🪐 , शुक्रः

  • Indian civil date: 1946-03-17, Islamic: 1445-11-30 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►16:45; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►19:41; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►24:47!; मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शूलः►20:01; गण्डः►
  • २|🌛-🌞|करणम् — बवम्►16:45; बालवम्►28:16!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.26° → 8.11°), शुक्रः (-0.64° → -0.92°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.38° → 48.60°), गुरुः (13.95° → 14.67°), शनिः (87.77° → 88.69°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:18🌞-18:41🌇
चन्द्रः ⬆06:24 ⬇19:40
शनिः ⬇12:30 ⬆00:36*
गुरुः ⬇17:37 ⬆04:56*
मङ्गलः ⬇15:11 ⬆02:50*
शुक्रः ⬆05:58 ⬇18:44
बुधः ⬇18:02 ⬆05:22*
राहुः ⬇14:05 ⬆01:54*
केतुः ⬆14:05 ⬇01:54*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:29-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—10:43-12:18; यमघण्टः—15:29-17:05; गुलिककालः—07:31-09:07

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • दर्श-स्थालीपाकः, दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः दर्शे

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details