2024-06-09

(उकौ॰)

श्रावणः-05-03 ,मिथुनम्-पुनर्वसुः🌛🌌 , वृषभः-मृगशीर्षम्-02-27🌞🌌 , शुक्रः-03-21🌞🪐 , भानुः

  • Indian civil date: 1946-03-19, Islamic: 1445-12-02 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:44; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:19; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वृद्धिः►17:17; ध्रुवः►
  • २|🌛-🌞|करणम् — गरजा►15:44; वणिजा►27:54!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.19° → -1.46°), बुधः (6.94° → 5.75°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (48.81° → 49.02°), गुरुः (15.40° → 16.13°), शनिः (89.61° → 90.53°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:41🌇
चन्द्रः ⬆08:17 ⬇21:26
शनिः ⬇12:22 ⬆00:29*
गुरुः ⬇17:32 ⬆04:50*
मङ्गलः ⬇15:09 ⬆02:47*
शुक्रः ⬆06:01 ⬇18:47
बुधः ⬇18:13 ⬆05:32*
राहुः ⬇13:56 ⬆01:45*
केतुः ⬆13:56 ⬇01:45*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—17:06-18:41; यमघण्टः—12:19-13:54; गुलिककालः—15:30-17:06

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्