2024-06-10

(उकौ॰)

श्रावणः-05-04 ,कर्कटः-पुष्यः🌛🌌 , वृषभः-मृगशीर्षम्-02-28🌞🌌 , शुक्रः-03-22🌞🪐 , सोमः

  • Indian civil date: 1946-03-20, Islamic: 1445-12-03 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►16:15; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►21:38; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ध्रुवः►16:44; व्याघातः►
  • २|🌛-🌞|करणम् — भद्रा►16:15; बवम्►28:46!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.75° → 4.54°), शुक्रः (-1.46° → -1.73°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.02° → 49.24°), शनिः (90.53° → 91.46°), गुरुः (16.13° → 16.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — वृषभः►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:41🌇
चन्द्रः ⬆09:11 ⬇22:12
शनिः ⬇12:19 ⬆00:25*
गुरुः ⬇17:29 ⬆04:47*
मङ्गलः ⬇15:08 ⬆02:46*
शुक्रः ⬆06:02 ⬇18:49
बुधः ⬇18:19 ⬆05:37*
राहुः ⬇13:52 ⬆01:41*
केतुः ⬆13:52 ⬇01:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—07:32-09:07; यमघण्टः—10:43-12:19; गुलिककालः—13:54-15:30

  • शूलम्—प्राची (►09:20); परिहारः–दधि