2024-06-13

(उकौ॰)

श्रावणः-05-07 ,सिंहः-पूर्वफल्गुनी🌛🌌 , वृषभः-मृगशीर्षम्-02-31🌞🌌 , शुक्रः-03-25🌞🪐 , गुरुः

  • Indian civil date: 1946-03-23, Islamic: 1445-12-06 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►21:33; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►29:06!; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — वज्रम्►18:01; सिद्धिः►
  • २|🌛-🌞|करणम् — गरजा►08:22; वणिजा►21:33; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.28° → -2.55°), बुधः (2.08° → 0.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (18.31° → 19.03°), शनिः (93.31° → 94.24°), मङ्गलः (49.67° → 49.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — वृषभः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:56-12:19🌞-18:42🌇
चन्द्रः ⬆11:39 ⬇00:11*
शनिः ⬇12:07 ⬆00:13*
गुरुः ⬇17:20 ⬆04:37*
मङ्गलः ⬇15:06 ⬆02:42*
शुक्रः ⬆06:06 ⬇18:53
बुधः ⬇18:36 ⬆05:53*
राहुः ⬇13:40 ⬆01:29*
केतुः ⬆13:40 ⬇01:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—13:55-15:31; यमघण्टः—05:56-07:32; गुलिककालः—09:08-10:44

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्