2024-06-14

(उकौ॰)

श्रावणः-05-08 ,सिंहः-उत्तरफल्गुनी🌛🌌 , वृषभः-मृगशीर्षम्-02-32🌞🌌 , शुक्रः-03-26🌞🪐 , शुक्रः

  • Indian civil date: 1946-03-24, Islamic: 1445-12-07 Ḏū al-Ḥijjah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►24:04!; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►24:07!; ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धिः►19:03; व्यतीपातः►
  • २|🌛-🌞|करणम् — भद्रा►10:48; बवम्►24:04!; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (0.83° → -0.41°), शुक्रः (-2.55° → -2.83°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (49.88° → 50.10°), शनिः (94.24° → 95.17°), गुरुः (19.03° → 19.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — वृषभः►22:56; मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:43🌇
चन्द्रः ⬆12:24 ⬇00:47*
शनिः ⬇12:03 ⬆00:09*
गुरुः ⬇17:17 ⬆04:34*
मङ्गलः ⬇15:05 ⬆02:40*
शुक्रः ⬆06:08 ⬇18:54
बुधः ⬇18:42
राहुः ⬇13:36 ⬆01:25*
केतुः ⬆13:36 ⬇01:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—10:44-12:20; यमघण्टः—15:31-17:07; गुलिककालः—07:32-09:08

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्