2024-06-15

(उकौ॰)

श्रावणः-05-09 ,कन्या-उत्तरफल्गुनी🌛🌌 , मिथुनम्-मृगशीर्षम्-03-01🌞🌌 , शुक्रः-03-27🌞🪐 , शनिः

  • Indian civil date: 1946-03-25, Islamic: 1445-12-08 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:32!; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►08:12; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►20:06; वरीयान्►
  • २|🌛-🌞|करणम् — बालवम्►13:19; कौलवम्►26:32!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-2.83° → -3.10°), बुधः (-0.41° → -1.65°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (95.17° → 96.10°), मङ्गलः (50.10° → 50.32°), गुरुः (19.76° → 20.49°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:43🌇
चन्द्रः ⬆13:10 ⬇01:23*
शनिः ⬇12:00 ⬆00:06*
गुरुः ⬇17:14 ⬆04:31*
मङ्गलः ⬇15:04 ⬆02:39*
शुक्रः ⬆06:09 ⬇18:56
बुधः ⬆05:59 ⬇18:48
राहुः ⬇13:32 ⬆01:21*
केतुः ⬆13:32 ⬇01:21*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:31-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—09:08-10:44; यमघण्टः—13:56-15:31; गुलिककालः—05:57-07:32

  • शूलम्—प्राची (►09:21); परिहारः–दधि