2024-06-18

(उकौ॰)

श्रावणः-05-12 ,तुला-स्वाती🌛🌌 , मिथुनम्-मृगशीर्षम्-03-04🌞🌌 , शुक्रः-03-30🌞🪐 , मङ्गलः

  • Indian civil date: 1946-03-28, Islamic: 1445-12-11 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:25; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — स्वाती►15:54; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►21:35; सिद्धः►
  • २|🌛-🌞|करणम् — भद्रा►06:25; बवम्►19:01; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.11° → -5.32°), शुक्रः (-3.65° → -3.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (21.94° → 22.67°), शनिः (97.97° → 98.90°), मङ्गलः (50.76° → 50.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:20🌞-18:44🌇
चन्द्रः ⬆15:32 ⬇03:22*
शनिः ⬇11:48 ⬆23:54
गुरुः ⬇17:05 ⬆04:22*
मङ्गलः ⬇15:02 ⬆02:35*
शुक्रः ⬆06:13 ⬇19:00
बुधः ⬆06:15 ⬇19:04
राहुः ⬇13:19 ⬆01:08*
केतुः ⬆13:19 ⬇01:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—15:32-17:08; यमघण्टः—09:09-10:45; गुलिककालः—12:20-13:56

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्