2024-06-19

(उकौ॰)

श्रावणः-05-13 ,तुला-विशाखा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-05🌞🌌 , शुक्रः-03-31🌞🪐 , बुधः

  • Indian civil date: 1946-03-29, Islamic: 1445-12-12 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►07:28; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — विशाखा►17:21; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धः►21:08; साध्यः►
  • २|🌛-🌞|करणम् — बालवम्►07:28; कौलवम्►19:44; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-3.92° → -4.20°), बुधः (-5.32° → -6.50°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.98° → 51.20°), गुरुः (22.67° → 23.40°), शनिः (98.90° → 99.84°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:57-12:21🌞-18:44🌇
चन्द्रः ⬆16:24 ⬇04:09*
शनिः ⬇11:44 ⬆23:50
गुरुः ⬇17:02 ⬆04:19*
मङ्गलः ⬇15:01 ⬆02:34*
शुक्रः ⬆06:15 ⬇19:01
बुधः ⬆06:21 ⬇19:10
राहुः ⬇13:15 ⬆01:04*
केतुः ⬆13:15 ⬇01:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—12:21-13:56; यमघण्टः—07:33-09:09; गुलिककालः—10:45-12:21

  • शूलम्—उदीची (►12:46); परिहारः–क्षीरम्