2024-06-20

(उकौ॰)

श्रावणः-05-14 ,वृश्चिकः-अनूराधा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-06🌞🌌 , शुक्रः-03-32🌞🪐 , गुरुः

  • Indian civil date: 1946-03-30, Islamic: 1445-12-13 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:50; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►18:08; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — साध्यः►20:09; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:50; गरजा►19:46; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.20° → -4.47°), बुधः (-6.50° → -7.67°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (23.40° → 24.13°), मङ्गलः (51.20° → 51.42°), शनिः (99.84° → 100.78°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:21🌞-18:44🌇
चन्द्रः ⬆17:19 ⬇05:01*
शनिः ⬇11:40 ⬆23:46
गुरुः ⬇16:59 ⬆04:16*
मङ्गलः ⬇15:00 ⬆02:32*
शुक्रः ⬆06:16 ⬇19:03
बुधः ⬆06:26 ⬇19:15
राहुः ⬇13:11 ⬆01:00*
केतुः ⬆13:11 ⬇01:00*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—13:57-15:32; यमघण्टः—05:58-07:33; गुलिककालः—09:09-10:45

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्