2024-06-22

(उकौ॰)

श्रावणः-05-16 ,धनुः-मूला🌛🌌 , मिथुनम्-आर्द्रा-03-08🌞🌌 , शुचिः-04-02🌞🪐 , शनिः

  • Indian civil date: 1946-04-01, Islamic: 1445-12-15 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►06:37; कृष्ण-प्रथमा►29:13!; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — मूला►17:52; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शुक्लः►16:42; ब्राह्मः►
  • २|🌛-🌞|करणम् — बवम्►06:37; बालवम्►17:59; कौलवम्►29:13!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.74° → -5.02°), बुधः (-8.81° → -9.92°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (24.86° → 25.59°), शनिः (101.72° → 102.66°), मङ्गलः (51.65° → 51.87°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:21🌞-18:44🌇
चन्द्रः ⬆19:13
शनिः ⬇11:33 ⬆23:38
गुरुः ⬇16:53 ⬆04:10*
मङ्गलः ⬇14:58 ⬆02:30*
शुक्रः ⬆06:19 ⬇19:06
बुधः ⬆06:37 ⬇19:25
राहुः ⬇13:03 ⬆00:52*
केतुः ⬆13:03 ⬇00:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:44-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—09:10-10:45; यमघण्टः—13:57-15:33; गुलिककालः—05:58-07:34

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, पूर्ण-स्थालीपाकः, पूर्णमासेष्टिः, श्रावण्युपवासः प्रायश्चित्तार्थः, सर्प-बलि-प्रारम्भः, सहस्रगायत्रीजपः प्रायश्चित्तार्थः

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा’ इत्यापस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

सहस्रगायत्रीजपः प्रायश्चित्तार्थः

Observed on Kr̥ṣṇa-Prathamā tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

सर्प-बलि-प्रारम्भः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Offer bali to serpents on (from) this day, in the night after sthālīpāka.

प्रक्रिया ऽत्र

Details

श्रावण्युपवासः प्रायश्चित्तार्थः

Observed on Paurṇamāsī tithi of Śrāvaṇaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते महानदम् उदकम् उपस्पृश्य सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्ण-स्थालीपाकः

Observed on Kr̥ṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details