2024-06-23

(उकौ॰)

श्रावणः-05-17 ,धनुः-पूर्वाषाढा🌛🌌 , मिथुनम्-आर्द्रा-03-09🌞🌌 , शुचिः-04-03🌞🪐 , भानुः

  • Indian civil date: 1946-04-02, Islamic: 1445-12-16 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►27:26!; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►17:02; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ब्राह्मः►14:23; माहेन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलम्►16:22; गरजा►27:26!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.92° → -11.01°), शुक्रः (-5.02° → -5.29°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (51.87° → 52.10°), गुरुः (25.59° → 26.32°), शनिः (102.66° → 103.61°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:58-12:21🌞-18:45🌇
चन्द्रः ⬇06:55 ⬆20:09
शनिः ⬇11:29 ⬆23:35
गुरुः ⬇16:50 ⬆04:07*
मङ्गलः ⬇14:57 ⬆02:28*
शुक्रः ⬆06:20 ⬇19:07
बुधः ⬆06:42 ⬇19:30
राहुः ⬇12:58 ⬆00:48*
केतुः ⬆12:58 ⬇00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—17:09-18:45; यमघण्टः—12:21-13:57; गुलिककालः—15:33-17:09

  • शूलम्—प्रतीची (►11:05); परिहारः–गुडम्