2024-06-24

(उकौ॰)

श्रावणः-05-18 ,मकरः-उत्तराषाढा🌛🌌 , मिथुनम्-आर्द्रा-03-10🌞🌌 , शुचिः-04-04🌞🪐 , सोमः

  • Indian civil date: 1946-04-03, Islamic: 1445-12-17 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►25:23!; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►15:52; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — माहेन्द्रः►11:48; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजा►14:26; भद्रा►25:23!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.01° → -12.06°), शुक्रः (-5.29° → -5.57°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (26.32° → 27.05°), मङ्गलः (52.10° → 52.32°), शनिः (103.61° → 104.55°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:22🌞-18:45🌇
चन्द्रः ⬇07:55 ⬆21:02
शनिः ⬇11:25 ⬆23:31
गुरुः ⬇16:47 ⬆04:04*
मङ्गलः ⬇14:57 ⬆02:27*
शुक्रः ⬆06:22 ⬇19:08
बुधः ⬆06:47 ⬇19:34
राहुः ⬇12:54 ⬆00:44*
केतुः ⬆12:54 ⬇00:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:14-01:29

  • राहुकालः—07:34-09:10; यमघण्टः—10:46-12:22; गुलिककालः—13:57-15:33

  • शूलम्—प्राची (►09:23); परिहारः–दधि