2024-06-25

(उकौ॰)

श्रावणः-05-19 ,मकरः-श्रवणः🌛🌌 , मिथुनम्-आर्द्रा-03-11🌞🌌 , शुचिः-04-05🌞🪐 , मङ्गलः

  • Indian civil date: 1946-04-04, Islamic: 1445-12-18 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►23:11; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►14:31; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►09:02; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवम्►12:18; बालवम्►23:11; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-12.06° → -13.08°), शुक्रः (-5.57° → -5.84°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (104.55° → 105.50°), मङ्गलः (52.32° → 52.55°), गुरुः (27.05° → 27.79°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:22🌞-18:45🌇
चन्द्रः ⬇08:55 ⬆21:52
शनिः ⬇11:21 ⬆23:27
गुरुः ⬇16:44 ⬆04:01*
मङ्गलः ⬇14:56 ⬆02:26*
शुक्रः ⬆06:23 ⬇19:09
बुधः ⬆06:52 ⬇19:39
राहुः ⬇12:50 ⬆00:40*
केतुः ⬆12:50 ⬇00:40*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:10-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:29

  • राहुकालः—15:33-17:09; यमघण्टः—09:10-10:46; गुलिककालः—12:22-13:58

  • शूलम्—उदीची (►11:05); परिहारः–क्षीरम्

उत्सवाः

  • ऋग्वेद-उपाकर्म

ऋग्वेद-उपाकर्म

Observed on Śravaṇaḥ nakshatra of Śrāvaṇaḥ (lunar) month (Maitraḥ/paraviddha).

Details