2024-06-27

(उकौ॰)

श्रावणः-05-21 ,कुम्भः-शतभिषक्🌛🌌 , मिथुनम्-आर्द्रा-03-13🌞🌌 , शुचिः-04-07🌞🪐 , गुरुः

  • Indian civil date: 1946-04-06, Islamic: 1445-12-20 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►18:40; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►11:35; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — आयुष्मान्►24:25!; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरजा►07:47; वणिजा►18:40; भद्रा►29:33!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.12° → -6.39°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (-14.06° → -15.01°), मङ्गलः (52.78° → 53.01°), गुरुः (28.52° → 29.25°), शनिः (106.45° → 107.40°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—05:59-12:22🌞-18:45🌇
चन्द्रः ⬇10:50 ⬆23:25
शनिः ⬇11:13 ⬆23:19
गुरुः ⬇16:39 ⬆03:55*
मङ्गलः ⬇14:54 ⬆02:23*
शुक्रः ⬆06:26 ⬇19:12
बुधः ⬆07:02 ⬇19:47
राहुः ⬇12:42 ⬆00:31*
केतुः ⬆12:42 ⬇00:31*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—13:58-15:34; यमघण्टः—05:59-07:35; गुलिककालः—09:11-10:47

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्