2024-06-28

(उकौ॰)

श्रावणः-05-22 ,मीनः-पूर्वप्रोष्ठपदा🌛🌌 , मिथुनम्-आर्द्रा-03-14🌞🌌 , शुचिः-04-08🌞🪐 , शुक्रः

  • Indian civil date: 1946-04-07, Islamic: 1445-12-21 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:27; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:09; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सौभाग्यः►21:35; शोभनः►
  • २|🌛-🌞|करणम् — बवम्►16:27; बालवम्►27:23!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-6.39° → -6.67°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.01° → 53.24°), शनिः (107.40° → 108.35°), बुधः (-15.01° → -15.93°), गुरुः (29.25° → 29.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — मिथुनम्►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:45🌇
चन्द्रः ⬇11:46 ⬆00:09*
शनिः ⬇11:09 ⬆23:15
गुरुः ⬇16:36 ⬆03:52*
मङ्गलः ⬇14:53 ⬆02:22*
शुक्रः ⬆06:28 ⬇19:13
बुधः ⬆07:06 ⬇19:50
राहुः ⬇12:38 ⬆00:27*
केतुः ⬆12:38 ⬇00:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—10:47-12:23; यमघण्टः—15:34-17:10; गुलिककालः—07:35-09:11

  • शूलम्—प्रतीची (►11:06); परिहारः–गुडम्