2024-07-01

(उकौ॰)

श्रावणः-05-25 ,मेषः-अश्विनी🌛🌌 , मिथुनम्-आर्द्रा-03-17🌞🌌 , शुचिः-04-11🌞🪐 , सोमः

  • Indian civil date: 1946-04-10, Islamic: 1445-12-24 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►10:26; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►06:24; अपभरणी►29:25!; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सुकर्म►13:38; धृतिः►
  • २|🌛-🌞|करणम् — भद्रा►10:26; बवम्►21:33; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.22° → -7.49°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (31.46° → 32.20°), शनिः (110.26° → 111.21°), बुधः (-17.66° → -18.47°), मङ्गलः (53.70° → 53.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:00-12:23🌞-18:46🌇
चन्द्रः ⬇14:34 ⬆02:28*
शनिः ⬇10:57 ⬆23:03
गुरुः ⬇16:27 ⬆03:43*
मङ्गलः ⬇14:51 ⬆02:18*
शुक्रः ⬆06:32 ⬇19:17
बुधः ⬆07:19 ⬇20:00
राहुः ⬇12:25 ⬆00:15*
केतुः ⬆12:25 ⬇00:15*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:12-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:31

  • राहुकालः—07:36-09:12; यमघण्टः—10:47-12:23; गुलिककालः—13:59-15:34

  • शूलम्—प्राची (►09:24); परिहारः–दधि