2024-07-02

(उकौ॰)

श्रावणः-05-26 ,मेषः-कृत्तिका🌛🌌 , मिथुनम्-आर्द्रा-03-18🌞🌌 , शुचिः-04-12🌞🪐 , मङ्गलः

  • Indian civil date: 1946-04-11, Islamic: 1445-12-25 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►08:42; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►28:38!; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — धृतिः►11:13; शूलः►
  • २|🌛-🌞|करणम् — बालवम्►08:42; कौलवम्►19:55; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.49° → -7.77°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.94° → 54.17°), शनिः (111.21° → 112.17°), बुधः (-18.47° → -19.25°), गुरुः (32.20° → 32.94°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:23🌞-18:46🌇
चन्द्रः ⬇15:32 ⬆03:19*
शनिः ⬇10:53 ⬆22:59
गुरुः ⬇16:24 ⬆03:40*
मङ्गलः ⬇14:50 ⬆02:17*
शुक्रः ⬆06:34 ⬇19:18
बुधः ⬆07:22 ⬇20:03
राहुः ⬇12:21 ⬆00:11*
केतुः ⬆12:21 ⬇00:11*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:35-17:10; यमघण्टः—09:12-10:48; गुलिककालः—12:23-13:59

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्