2024-07-03

(उकौ॰)

श्रावणः-05-27 ,वृषभः-रोहिणी🌛🌌 , मिथुनम्-आर्द्रा-03-19🌞🌌 , शुचिः-04-13🌞🪐 , बुधः

  • Indian civil date: 1946-04-12, Islamic: 1445-12-26 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः (≈नभः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:10; कृष्ण-त्रयोदशी►29:54!; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — रोहिणी►28:05!; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शूलः►08:58; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलम्►07:10; गरजा►18:30; वणिजा►29:54!; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.77° → -8.05°)
  • 🌞-🪐 अमूढग्रहाः - शनिः (112.17° → 113.13°), मङ्गलः (54.17° → 54.41°), गुरुः (32.94° → 33.68°), बुधः (-19.25° → -19.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — मिथुनम्►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:01-12:23🌞-18:46🌇
चन्द्रः ⬇16:30 ⬆04:13*
शनिः ⬇10:49 ⬆22:55
गुरुः ⬇16:21 ⬆03:37*
मङ्गलः ⬇14:49 ⬆02:15*
शुक्रः ⬆06:35 ⬇19:19
बुधः ⬆07:26 ⬇20:06
राहुः ⬇12:17 ⬆00:07*
केतुः ⬆12:17 ⬇00:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—12:23-13:59; यमघण्टः—07:37-09:12; गुलिककालः—10:48-12:23

  • शूलम्—उदीची (►12:49); परिहारः–क्षीरम्