2024-07-07

(उकौ॰)

भाद्रपदः-06-02 ,कर्कटः-पुष्यः🌛🌌 , मिथुनम्-पुनर्वसुः-03-23🌞🌌 , शुचिः-04-17🌞🪐 , भानुः

  • Indian civil date: 1946-04-16, Islamic: 1445-12-30 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►28:59!; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पुष्यः►30:01!; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — हर्षणः►26:09!; वज्रम्►
  • २|🌛-🌞|करणम् — बालवम्►16:38; कौलवम्►28:59!; तैतिलम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-8.87° → -9.15°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.13° → 55.37°), बुधः (-22.00° → -22.60°), गुरुः (35.90° → 36.64°), शनिः (116.02° → 116.99°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:24🌞-18:46🌇
चन्द्रः ⬆07:01 ⬇20:05
शनिः ⬇10:34 ⬆22:39
गुरुः ⬇16:09 ⬆03:24*
मङ्गलः ⬇14:45 ⬆02:10*
शुक्रः ⬆06:41 ⬇19:23
बुधः ⬆07:39 ⬇20:15
राहुः ⬇12:00 ⬆23:50
केतुः ⬆12:00 ⬇23:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—17:11-18:46; यमघण्टः—12:24-14:00; गुलिककालः—15:35-17:11

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्