2024-07-08

(उकौ॰)

भाद्रपदः-06-03 ,कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-पुनर्वसुः-03-24🌞🌌 , शुचिः-04-18🌞🪐 , सोमः

  • Indian civil date: 1946-04-17, Islamic: 1446-01-01 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वज्रम्►26:02!; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलम्►17:30; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-22.60° → -23.16°), गुरुः (36.64° → 37.39°), शुक्रः (-9.15° → -9.42°), मङ्गलः (55.37° → 55.62°), शनिः (116.99° → 117.96°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:02-12:24🌞-18:46🌇
चन्द्रः ⬆07:54 ⬇20:49
शनिः ⬇10:30 ⬆22:35
गुरुः ⬇16:06 ⬆03:21*
मङ्गलः ⬇14:45 ⬆02:09*
शुक्रः ⬆06:43 ⬇19:24
बुधः ⬆07:42 ⬇20:17
राहुः ⬇11:56 ⬆23:46
केतुः ⬆11:56 ⬇23:46

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—07:38-09:13; यमघण्टः—10:49-12:24; गुलिककालः—14:00-15:35

  • शूलम्—प्राची (►09:26); परिहारः–दधि