2024-07-09

(उकौ॰)

भाद्रपदः-06-04 ,कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-पुनर्वसुः-03-25🌞🌌 , शुचिः-04-19🌞🪐 , मङ्गलः

  • Indian civil date: 1946-04-18, Islamic: 1446-01-02 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►06:09; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►07:50; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — सिद्धिः►26:22!; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरजा►06:09; वणिजा►18:56; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (37.39° → 38.13°), बुधः (-23.16° → -23.68°), शुक्रः (-9.42° → -9.70°), मङ्गलः (55.62° → 55.86°), शनिः (117.96° → 118.93°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:24🌞-18:46🌇
चन्द्रः ⬆08:44 ⬇21:30
शनिः ⬇10:26 ⬆22:31
गुरुः ⬇16:03 ⬆03:18*
मङ्गलः ⬇14:44 ⬆02:08*
शुक्रः ⬆06:44 ⬇19:25
बुधः ⬆07:44 ⬇20:19
राहुः ⬇11:52 ⬆23:42
केतुः ⬆11:52 ⬇23:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—15:35-17:11; यमघण्टः—09:14-10:49; गुलिककालः—12:24-14:00

  • शूलम्—उदीची (►11:08); परिहारः–क्षीरम्