2024-07-10

(उकौ॰)

भाद्रपदः-06-05 ,सिंहः-मघा🌛🌌 , मिथुनम्-पुनर्वसुः-03-26🌞🌌 , शुचिः-04-20🌞🪐 , बुधः

  • Indian civil date: 1946-04-19, Islamic: 1446-01-03 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►07:52; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मघा►10:13; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►27:06!; वरीयान्►
  • २|🌛-🌞|करणम् — भद्रा►07:52; बवम्►20:55; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (55.86° → 56.11°), बुधः (-23.68° → -24.17°), गुरुः (38.13° → 38.88°), शनिः (118.93° → 119.90°), शुक्रः (-9.70° → -9.97°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬆09:32 ⬇22:08
शनिः ⬇10:22 ⬆22:27
गुरुः ⬇16:00 ⬆03:15*
मङ्गलः ⬇14:43 ⬆02:07*
शुक्रः ⬆06:46 ⬇19:26
बुधः ⬆07:47 ⬇20:20
राहुः ⬇11:48 ⬆23:38
केतुः ⬆11:48 ⬇23:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:38; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:32

  • राहुकालः—12:25-14:00; यमघण्टः—07:38-09:14; गुलिककालः—10:49-12:25

  • शूलम्—उदीची (►12:50); परिहारः–क्षीरम्