2024-07-12

(उकौ॰)

भाद्रपदः-06-07 ,कन्या-उत्तरफल्गुनी🌛🌌 , मिथुनम्-पुनर्वसुः-03-28🌞🌌 , शुचिः-04-22🌞🪐 , शुक्रः

  • Indian civil date: 1946-04-21, Islamic: 1446-01-05 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►12:33; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►16:06; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — परिघः►29:10!; शिवः►
  • २|🌛-🌞|करणम् — तैतिलम्►12:33; गरजा►25:50!; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-24.62° → -25.04°), गुरुः (39.63° → 40.38°), शुक्रः (-10.25° → -10.52°), मङ्गलः (56.36° → 56.60°), शनिः (120.87° → 121.85°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — मेषः►18:26; वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:03-12:25🌞-18:46🌇
चन्द्रः ⬆11:04 ⬇23:20
शनिः ⬇10:14 ⬆22:19
गुरुः ⬇15:54 ⬆03:09*
मङ्गलः ⬇14:41 ⬆02:04*
शुक्रः ⬆06:49 ⬇19:28
बुधः ⬆07:51 ⬇20:23
राहुः ⬇11:40 ⬆23:30
केतुः ⬆11:40 ⬇23:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—10:49-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:39-09:14

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्