2024-07-13

(उकौ॰)

भाद्रपदः-06-08 ,कन्या-हस्तः🌛🌌 , मिथुनम्-पुनर्वसुः-03-29🌞🌌 , शुचिः-04-23🌞🪐 , शनिः

  • Indian civil date: 1946-04-22, Islamic: 1446-01-06 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►15:06; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — हस्तः►19:12; चित्रा► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►
  • २|🌛-🌞|करणम् — वणिजा►15:06; भद्रा►28:18!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (40.38° → 41.13°), बुधः (-25.04° → -25.41°), शुक्रः (-10.52° → -10.80°), शनिः (121.85° → 122.82°), मङ्गलः (56.60° → 56.86°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:25🌞-18:46🌇
चन्द्रः ⬆11:49 ⬇23:57
शनिः ⬇10:10 ⬆22:15
गुरुः ⬇15:51 ⬆03:06*
मङ्गलः ⬇14:40 ⬆02:03*
शुक्रः ⬆06:50 ⬇19:29
बुधः ⬆07:53 ⬇20:24
राहुः ⬇11:36 ⬆23:26
केतुः ⬆11:36 ⬇23:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:14-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—09:14-10:50; यमघण्टः—14:00-15:36; गुलिककालः—06:04-07:39

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • सामवेद-उपाकर्म

सामवेद-उपाकर्म

Observed on Hastaḥ nakshatra of Bhādrapadaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details