2024-07-14

(उकौ॰)

भाद्रपदः-06-09 ,कन्या-चित्रा🌛🌌 , मिथुनम्-पुनर्वसुः-03-30🌞🌌 , शुचिः-04-24🌞🪐 , भानुः

  • Indian civil date: 1946-04-23, Islamic: 1446-01-07 Al-Muḥarram, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►17:26; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►22:04; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►06:11; सिद्धः►
  • २|🌛-🌞|करणम् — बवम्►17:26; बालवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-10.80° → -11.07°), मङ्गलः (56.86° → 57.11°), बुधः (-25.41° → -25.75°), शनिः (122.82° → 123.80°), गुरुः (41.13° → 41.88°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:04-12:25🌞-18:46🌇
चन्द्रः ⬆12:35 ⬇00:35*
शनिः ⬇10:06 ⬆22:11
गुरुः ⬇15:48 ⬆03:03*
मङ्गलः ⬇14:39 ⬆02:02*
शुक्रः ⬆06:52 ⬇19:30
बुधः ⬆07:55 ⬇20:25
राहुः ⬇11:31 ⬆23:22
केतुः ⬆11:31 ⬇23:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:39; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:17-01:33

  • राहुकालः—17:11-18:46; यमघण्टः—12:25-14:00; गुलिककालः—15:36-17:11

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्