2024-07-16

(उकौ॰)

भाद्रपदः-06-11 ,तुला-विशाखा🌛🌌 , कर्कटः-पुनर्वसुः-04-01🌞🌌 , शुचिः-04-26🌞🪐 , मङ्गलः

  • Indian civil date: 1946-04-25, Islamic: 1446-01-09 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►20:34; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — विशाखा►26:11!; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►10:54; आषाढः►

  • 🌛+🌞योगः — साध्यः►07:14; शुभः►
  • २|🌛-🌞|करणम् — तैतिलम्►08:02; गरजा►20:34; वणिजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-26.05° → -26.30°), गुरुः (42.63° → 43.38°), शुक्रः (-11.35° → -11.62°), मङ्गलः (57.36° → 57.62°), शनिः (124.78° → 125.76°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆14:13 ⬇02:00*
शनिः ⬇09:57 ⬆22:03
गुरुः ⬇15:41 ⬆02:57*
मङ्गलः ⬇14:38 ⬆01:59*
शुक्रः ⬆06:54 ⬇19:31
बुधः ⬆07:58 ⬇20:26
राहुः ⬇11:23 ⬆23:13
केतुः ⬆11:23 ⬇23:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—15:36-17:11; यमघण्टः—09:15-10:50; गुलिककालः—12:25-14:00

  • शूलम्—उदीची (►11:09); परिहारः–क्षीरम्