2024-07-17

(उकौ॰)

भाद्रपदः-06-12 ,वृश्चिकः-अनूराधा🌛🌌 , कर्कटः-पुनर्वसुः-04-02🌞🌌 , शुचिः-04-27🌞🪐 , बुधः

  • Indian civil date: 1946-04-26, Islamic: 1446-01-10 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►21:03; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:10!; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शुभः►07:00; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजा►08:54; भद्रा►21:03; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (43.38° → 44.14°), बुधः (-26.30° → -26.52°), शनिः (125.76° → 126.74°), मङ्गलः (57.62° → 57.87°), शुक्रः (-11.62° → -11.90°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆15:06 ⬇02:49*
शनिः ⬇09:53 ⬆21:59
गुरुः ⬇15:38 ⬆02:54*
मङ्गलः ⬇14:37 ⬆01:58*
शुक्रः ⬆06:56 ⬇19:32
बुधः ⬆07:59 ⬇20:26
राहुः ⬇11:19 ⬆23:09
केतुः ⬆11:19 ⬇23:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:18-01:33

  • राहुकालः—12:25-14:00; यमघण्टः—07:40-09:15; गुलिककालः—10:50-12:25

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्