2024-07-19

(उकौ॰)

भाद्रपदः-06-14 ,धनुः-मूला🌛🌌 , कर्कटः-पुनर्वसुः-04-04🌞🌌 , शुचिः-04-29🌞🪐 , शुक्रः

  • Indian civil date: 1946-04-28, Islamic: 1446-01-12 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►19:41; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — मूला►26:53!; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►22:46; पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — माहेन्द्रः►26:37!; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवम्►08:18; तैतिलम्►19:41; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.13° → 58.39°), शुक्रः (-12.17° → -12.45°), गुरुः (44.90° → 45.65°), शनिः (127.73° → 128.72°), बुधः (-26.69° → -26.81°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — कर्कटः►20:17; सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:05-12:25🌞-18:46🌇
चन्द्रः ⬆16:59 ⬇04:41*
शनिः ⬇09:45 ⬆21:51
गुरुः ⬇15:32 ⬆02:47*
मङ्गलः ⬇14:35 ⬆01:56*
शुक्रः ⬆06:59 ⬇19:33
बुधः ⬆08:01 ⬇20:26
राहुः ⬇11:11 ⬆23:01
केतुः ⬆11:11 ⬇23:01

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—10:50-12:25; यमघण्टः—15:36-17:11; गुलिककालः—07:40-09:15

  • शूलम्—प्रतीची (►11:09); परिहारः–गुडम्