2024-07-20

(उकौ॰)

भाद्रपदः-06-15 ,धनुः-पूर्वाषाढा🌛🌌 , कर्कटः-पुष्यः-04-05🌞🌌 , शुचिः-04-30🌞🪐 , शनिः

  • Indian civil date: 1946-04-29, Islamic: 1446-01-13 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►17:59; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►25:47!; उत्तराषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — वैधृतिः►24:04!; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरजा►06:55; वणिजा►17:59; भद्रा►28:56!; बवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (45.65° → 46.41°), मङ्गलः (58.39° → 58.65°), शनिः (128.72° → 129.70°), शुक्रः (-12.45° → -12.72°), बुधः (-26.81° → -26.89°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:26🌞-18:46🌇
चन्द्रः ⬆17:57 ⬇05:41*
शनिः ⬇09:41 ⬆21:47
गुरुः ⬇15:29 ⬆02:44*
मङ्गलः ⬇14:34 ⬆01:54*
शुक्रः ⬆07:00 ⬇19:34
बुधः ⬆08:01 ⬇20:26
राहुः ⬇11:07 ⬆22:57
केतुः ⬆11:07 ⬇22:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:01; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:56; प्रातः-मु॰2—06:56-07:47; साङ्गवः-मु॰2—09:28-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:20; मध्यरात्रिः—23:18-01:34

  • राहुकालः—09:16-10:51; यमघण्टः—14:01-15:36; गुलिककालः—06:06-07:41

  • शूलम्—प्राची (►09:28); परिहारः–दधि