2024-07-23

(उकौ॰)

भाद्रपदः-06-18 ,मकरः-श्रविष्ठा🌛🌌 , कर्कटः-पुष्यः-04-08🌞🌌 , नभः-05-02🌞🪐 , मङ्गलः

  • Indian civil date: 1946-05-01, Islamic: 1446-01-16 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:23; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►20:16; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — आयुष्मान्►14:32; सौभाग्यः►
  • २|🌛-🌞|करणम् — गरजा►10:23; वणिजा►20:57; भद्रा►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (59.18° → 59.44°), शुक्रः (-13.27° → -13.54°), शनिः (131.68° → 132.68°), गुरुः (47.93° → 48.70°), बुधः (-26.90° → -26.83°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:06-12:26🌞-18:45🌇
चन्द्रः ⬇07:43 ⬆20:35
शनिः ⬇09:29 ⬆21:35
गुरुः ⬇15:20 ⬆02:35*
मङ्गलः ⬇14:31 ⬆01:51*
शुक्रः ⬆07:04 ⬇19:36
बुधः ⬆08:02 ⬇20:24
राहुः ⬇10:54 ⬆22:45
केतुः ⬆10:54 ⬇22:45

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—15:35-17:10; यमघण्टः—09:16-10:51; गुलिककालः—12:26-14:00

  • शूलम्—उदीची (►11:10); परिहारः–क्षीरम्