2024-07-24

(उकौ॰)

भाद्रपदः-06-19 ,कुम्भः-शतभिषक्🌛🌌 , कर्कटः-पुष्यः-04-09🌞🌌 , नभः-05-03🌞🪐 , बुधः

  • Indian civil date: 1946-05-02, Islamic: 1446-01-17 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►07:30; कृष्ण-चतुर्थी►28:40!; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►18:12; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — सौभाग्यः►11:07; शोभनः►
  • २|🌛-🌞|करणम् — भद्रा►07:30; बवम्►18:04; बालवम्►28:40!; कौलवम्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (48.70° → 49.46°), शनिः (132.68° → 133.67°), बुधः (-26.83° → -26.71°), मङ्गलः (59.44° → 59.71°), शुक्रः (-13.54° → -13.82°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:45🌇
चन्द्रः ⬇08:42 ⬆21:22
शनिः ⬇09:25 ⬆21:31
गुरुः ⬇15:17 ⬆02:32*
मङ्गलः ⬇14:30 ⬆01:50*
शुक्रः ⬆07:05 ⬇19:37
बुधः ⬆08:01 ⬇20:23
राहुः ⬇10:50 ⬆22:41
केतुः ⬆10:50 ⬇22:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—12:26-14:00; यमघण्टः—07:41-09:16; गुलिककालः—10:51-12:26

  • शूलम्—उदीची (►12:51); परिहारः–क्षीरम्