2024-07-25

(उकौ॰)

भाद्रपदः-06-20 ,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कर्कटः-पुष्यः-04-10🌞🌌 , नभः-05-04🌞🪐 , गुरुः

  • Indian civil date: 1946-05-03, Islamic: 1446-01-18 Al-Muḥarram, 🌌🌞: सं- कर्कटः, तं- आडि, म- कर्क्कटकं, प- साओण, अ- शाओण
  • संवत्सरः - क्रोधी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1946, विक्रमाब्दः 2081, कलियुगे 5125

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः भाद्रपदः (≈नभस्यः)

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►25:58!; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►16:14; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►
    • राशि-मासः — आषाढः►

  • 🌛+🌞योगः — शोभनः►07:45; अतिगण्डः►28:31!; सुकर्म►
  • २|🌛-🌞|करणम् — कौलवम्►15:18; तैतिलम्►25:58!; गरजा►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-13.82° → -14.09°), गुरुः (49.46° → 50.23°), बुधः (-26.71° → -26.52°), शनिः (133.67° → 134.67°), मङ्गलः (59.71° → 59.98°)

राशयः
शनि — कुम्भः►. गुरु — वृषभः►. मङ्गल — वृषभः►. शुक्र — कर्कटः►. बुध — सिंहः►. राहु — मीनः►. केतु — कन्या►.


दिनमान-कालविभागाः

  • 🌅—06:07-12:26🌞-18:45🌇
चन्द्रः ⬇09:40 ⬆22:07
शनिः ⬇09:21 ⬆21:27
गुरुः ⬇15:14 ⬆02:28*
मङ्गलः ⬇14:29 ⬆01:48*
शुक्रः ⬆07:07 ⬇19:37
बुधः ⬆08:01 ⬇20:22
राहुः ⬇10:46 ⬆22:36
केतुः ⬆10:46 ⬇22:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:42; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:22; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—14:00-15:35; यमघण्टः—06:07-07:42; गुलिककालः—09:16-10:51

  • शूलम्—दक्षिणा (►14:32); परिहारः–तैलम्